Avadhānastotram (vandanāstavaṃ vā)

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अवधानस्तोत्रम् (वन्दनास्तवं वा)

avadhānastotram (vandanāstavaṃ vā)

om namo lokanāthāya

ārādhito'si bhujagāsuralokasaṃghairgandharvayakṣamunibhiḥ parivanditāya |

dvātriṃśadādivaralakṣaṇabhūṣitāya nityaṃ namāmi śirasā karuṇāmayāya || 1||

bālārkakoṭisamatejakalevarāya ālokite sugataśekharadhāritāya |

śubhrāṃśumaulitilakāya jaṭadharāya nityaṃ namāmi śirasā karuṇāmayāya || 2||

ambhojapāṇikamalāsanasaṃsthitāya yajñopavītaphaṇirājasumaṇḍitāya |

ratnādihārakanakojjvalabhūṣitāya nityaṃ namāmi śirasā karuṇāmayāya || 3||

utpādabhaṅgabhavasāgaratārakāya durgrāhadurgatibhuvāṃ parimocakāya|

rāgādidoṣaparimukta sunirmalāya nityaṃ namāmi śirasā karuṇāmayāya || 4||

maitryādibhiścaturabrahmavihāraṇāya dhārāmṛtaiḥ sakalasattvasupoṣaṇāya|

mohāndhakārakṛtadoṣavidāraṇāya nityaṃ namāmi śirasā karuṇāmayāya || 5||

daityendravaṃśavalitāraṇamokṣadāya sattvopakāratvaritakṛtaniścayāya |

sarvajñajñānaparipūritadeśanāya nityaṃ namāmi śirasā karuṇāmayāya || 6||

aṣṭādaśanarakamārgaviśodhanāya ajñānagāḍhatimiraparidhvaṃsanāya|

jñānaikadṛṣṭivyavalokitamokṣadāya nityaṃ namāmi śirasā karuṇāmayāya || 7||

tvaṃ lokanātha bhuvaneśvara supradāya dāridrayaduḥkhamayapañjaradāraṇāya|

tvatpādapaṅkajayugaprativanditāya nityaṃ namāmi śirasā karuṇāmayāya || 8||

mārtaṇḍamaṇḍalarucistathatāsvabhāvaṃ tvāṃ naumyahaṃ suphaladaṃ vimalaprabhāvam |

cintāmaṇiṃ susadṛśaṃ tvatidurbhago'haṃ nityaṃ namāmi śirasā karuṇāmayāya || 9||

yadbhaktito daśanakhāñjalisottamāṅgamaṣṭāṅgakaiḥ praṇamitaṃ tava pādapadma|

duḥkhārṇave patitamuddhara māṃ kṛpālo nityaṃ namāmi śirasā karuṇāmayāya || 10||

saptāṣṭabhūtagatamādhavaśuklapakṣe tārāpunarvasu sahe bhṛgusūnuvāre |

śrīkrauṃcadāraṇatithau ca stutiṃ karomi me dehi vāñchitaphalaṃ bhuvanaikanātha|| 11||

ye paṭhanti mahāpuṇyaṃ pavitraṃ pāpanāśanam |

sarvakāmārthasiddhiṃ ca gamiṣyanti sukhāvatīm || 12||

śrīmadāryāvalokiteśvarabhaṭṭārakasyāvadhānastotraṃ samāptam ||